वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: त्रित आप्त्यः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

इ꣣नो꣡ रा꣢जन्न꣣रतिः꣡ समि꣢꣯द्धो꣣ रौ꣢द्रो꣣ द꣡क्षा꣢य सुषु꣣मा꣡ꣳ अ꣢दर्शि । चि꣣कि꣡द्वि भा꣢꣯ति भा꣣सा꣡ बृ꣢ह꣣ता꣡सि꣢क्नीमेति꣣ रु꣡श꣢तीम꣣पा꣡ज꣢न् ॥१५४६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६॥

मन्त्र उच्चारण
पद पाठ

इ꣣नः꣢ । रा꣣जन् । अरतिः꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । रौ꣡द्रः꣢꣯ । द꣡क्षा꣢꣯य । सु꣣षु꣢मान् । अ꣣दर्शि । चिकि꣢त् । वि । भा꣣ति । भासा꣢ । बृ꣣हता꣢ । अ꣡सि꣢꣯क्नीम् । ए꣣ति । रु꣡श꣢꣯तीम् । अ꣣पा꣡ज꣢न् । अ꣣प । अ꣡ज꣢꣯न् ॥१५४६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1546 | (कौथोम) 7 » 2 » 5 » 1 | (रानायाणीय) 15 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा में परमात्मा का कर्तृत्व वर्णित है।

पदार्थान्वयभाषाः -

हे (राजन्) विश्व के राजा, सर्वान्तर्यामी परमात्मन् ! आप (इनः) सबके स्वामी, (अरतिः) सर्वव्यापक और (समिद्धः) स्वतः प्रकाशमान हो। आगे परोक्षरूप में कहते हैं—(रौद्रः) दुष्टों के लिए भयंकर, (सुषुमान्) सज्जनों के लिए रसमय वह परमात्मा (दक्षाय) बलप्राप्ति के लिए (अदर्शि) साक्षात्कार किया जाता है। (चिकित्) सर्वज्ञ वह (बृहता) महान् (भासा) दीप्ति से (विभाति) भासित होता है। (रुशतीम्) चमकीली उषा को (अपाजन्) व्यतीत कराता हुआ (असिक्नीम्) काली रात्रि को (एति) प्राप्त करता है। इसी प्रकार काली रात्रि को व्यतीत कराता हुआ चमकीली उषा को प्राप्त करता है, यह भी सूचित होता है। अभिप्राय यह है कि सारा दिन-रात्रि आदि का प्रपञ्च उसी का किया हुआ है ॥१॥

भावार्थभाषाः -

दिन, रात, पक्ष, मास, ऋतुएँ, उत्तरायण, दक्षिणायन, वर्ष इत्यादि सारा ही काल-विभाग और जल, स्थल, आकाश, चाँद, सूर्य, तारे इत्यादि सारा देश-विभाग परमेश्वर का ही किया हुआ है, जिसमें वह सम्राट् होकर सब व्यवस्था कर रहा है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मनः कर्तृत्वं वर्णयति।

पदार्थान्वयभाषाः -

हे (राजन्) विश्वसम्राट् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (इनः) सर्वेश्वरः (अरतिः) सर्वव्यापकः। [ऋ गतौ धातोः ‘अर्तेश्च’। उ० ५।७ इति ऊतिप्रत्ययः।] (समिद्धः) स्वतःप्रकाशश्च असि। अथ परोक्षकृतमाह—(रौद्रः) दुष्टानां भयंकरः, (सुषुमान्) सज्जनेभ्यो रसवान् सः। [शोभनं सवनं सुषुः तद्वान्।] (दक्षाय बलप्राप्त्यर्थम् (अदर्शि) दृश्यते। (चिकित्) सर्वज्ञः सः (बृहता) महत्या (भासा) दीप्त्या (विभाति) भासते। (रुशतीम्) रोचमानाम् उषसम् (अपाजन्) अपगमयन् (असिक्नीम्) असितां रात्रिम्। [असिक्नी इति रात्रिनाम। निघं० १।७।] (एति) प्राप्नोति। तथैव असिक्नीं रात्रिम् अपाजन् रुशतीम् उषसम् एतीति व्यज्यते, तत्कृत एव सर्वोऽपि दिवसरात्र्यादिप्रपञ्च इति भावः ॥१॥

भावार्थभाषाः -

अहोरात्राः पक्षा मासा ऋतव उत्तरायणं दक्षिणायनं संवत्सर इत्यादिकः सर्वोऽपि कालविभागो जलं स्थलमाकाशश्चन्द्रः सूर्यस्तारका इत्यादिकश्च सकलोऽपि देशविभागः परमेश्वरकृत एव यत्र स सम्राड् भूत्वा सर्वं व्यवस्थापयति ॥१॥